Difference between revisions of "Sanskrit"

From Apertium
Jump to navigation Jump to search
Line 30: Line 30:
 
Their are in total 8 कारक विभक्ति in the sanskrit language,कारक used in the Hindi language are loosely derived from the विभक्ति in the sanskrit language.The 8 विभक्ति used are as follows:
 
Their are in total 8 कारक विभक्ति in the sanskrit language,कारक used in the Hindi language are loosely derived from the विभक्ति in the sanskrit language.The 8 विभक्ति used are as follows:
 
~Nominative (प्रथमा)
 
~Nominative (प्रथमा)
  +
 
~Accusative (द्वितीया)
 
~Accusative (द्वितीया)
  +
 
~Instrumental(तृतीया)
 
~Instrumental(तृतीया)
  +
 
~Dative (चतुर्थी)
 
~Dative (चतुर्थी)
  +
 
~Ablative (पञ्चमी)
 
~Ablative (पञ्चमी)
  +
 
~Genitive (षष्ठी)
 
~Genitive (षष्ठी)
  +
 
~Locative (सप्तमी)
 
~Locative (सप्तमी)
  +
 
~Vocative (संबोधन)
 
~Vocative (संबोधन)
   
Line 44: Line 51:
 
बालकः(boy)
 
बालकः(boy)
   
विभक्ति एकवचन द्विवचन बहुवचन
+
विभक्ति एकवचन -द्विवचन -बहुवचन
   
प्रथमा बालकः बालकौ बालकाः
+
प्रथमा बालकः -बालकौ -बालकाः
   
द्वितीया बालकम् बालकौ बलकान
+
द्वितीया बालकम्- बालकौ -बलकान
   
तृतीया बाल्केन बालकाभ्याम् बालकैः
+
तृतीया बाल्केन- बालकाभ्याम्- बालकैः
   
चर्तुथी बालकाय बालकाभ्याम् बालकेभ्यः
+
चर्तुथी बालकाय- बालकाभ्याम् -बालकेभ्यः
   
पन्चमी बालकात् बालकाभ्याम् बालकेभ्यः
+
पन्चमी बालकात् -बालकाभ्याम् -बालकेभ्यः
   
षष्ठी बालकस्य बालकयोः बालकानाम्
+
षष्ठी बालकस्य -बालकयोः- बालकानाम्
   
सप्तमी बालके बालकयोः बालकेषु
+
सप्तमी बालके -बालकयोः -बालकेषु
   
सम्बोधन हे बालक! हे बालकौ! हे बालकाः
+
सम्बोधन हे बालक!- हे बालकौ!- हे बालकाः
   
 
बालिका(girl)
 
बालिका(girl)
   
   
विभक्ति एकवचन द्विवचन बहुवचन
+
विभक्ति एकवचन द्विवचन - बहुवचन
   
प्रथमा बालिका बालिके बालिकाः
+
प्रथमा बालिका बालिके - बालिकाः
   
द्वितीया बलिकाम् बालिके बालिकाः
+
द्वितीया बलिकाम् बालिके - बालिकाः
   
तृतीया बालिकया बलिकाभ्याम् बालिकाभिः
+
तृतीया बालिकया बलिकाभ्याम् -बालिकाभिः
   
चर्तुथी बलिकायै बलिकाभ्याम् बालिकाभ्यः
+
चर्तुथी बलिकायै बलिकाभ्याम् -बालिकाभ्यः
   
 
पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः
 
पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः

Revision as of 16:40, 3 December 2019

संस्कृतम्
(Sanskrit)
Family: Indo-European
ISO Codes: sa / san / san
Incubator: {{{incubator}}}
Language pairs: apertium-sa-en


संस्कृतम् {Sanskrit} uses Unicode UTF-8 encoding.

Grammar

The grammar and sentence formation in sanskrit language is mainly based on "कारक विभक्ति"(Karak Vibhakti). 1. रामः फलं (Ram fruit) - sentence is incomplete 2. रामः फलं खादतत (Ram eats fruit) – The sentence is complete and the complete meaning is understood • Verb is the most important aspect to understand the meaning of the sentence. It gives completeness to the sentence • क्रियापद – Verb पद (word), क्रिया (action) a word that tells an action रामः फलं खादतत Subject Object Verb

(Doing the action of eating)-SUBJECT
(Action is done on this)-OBJECT
(Action of eating)-VERB

• These types of relations are called as ‘कारक’ in Sanskrit • कारक – That which follows an action – Relation between noun and verb

Their are in total 8 कारक विभक्ति in the sanskrit language,कारक used in the Hindi language are loosely derived from the विभक्ति in the sanskrit language.The 8 विभक्ति used are as follows: ~Nominative (प्रथमा)

~Accusative (द्वितीया)

~Instrumental(तृतीया)

~Dative (चतुर्थी)

~Ablative (पञ्चमी)

~Genitive (षष्ठी)

~Locative (सप्तमी)

~Vocative (संबोधन)

according to these every word in sanskrit have a table("roop") and a form of the word has to be placed depending on 2 things where a विभक्ति is used and the number of the object being talked about

EXAMPLE

बालकः(boy)

विभक्ति एकवचन -द्विवचन -बहुवचन

प्रथमा बालकः -बालकौ -बालकाः

द्वितीया बालकम्- बालकौ -बलकान

तृतीया बाल्केन- बालकाभ्याम्- बालकैः

चर्तुथी बालकाय- बालकाभ्याम् -बालकेभ्यः

पन्चमी बालकात् -बालकाभ्याम् -बालकेभ्यः

षष्ठी बालकस्य -बालकयोः- बालकानाम्

सप्तमी बालके -बालकयोः -बालकेषु

सम्बोधन हे बालक!- हे बालकौ!- हे बालकाः

बालिका(girl)


विभक्ति एकवचन द्विवचन - बहुवचन

प्रथमा बालिका बालिके - बालिकाः

द्वितीया बलिकाम् बालिके - बालिकाः

तृतीया बालिकया बलिकाभ्याम् -बालिकाभिः

चर्तुथी बलिकायै बलिकाभ्याम् -बालिकाभ्यः

पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः

षष्ठी बालिकायाः बालिकयोः बालिकानाम्

सप्तमी बालिकायाम्बा लिकयोः बालिकासु

सम्बोधन हे बालिके! हे बालिके! हे बालिकाः


Sandhi (compounds) in Sanskrit.

Dictionaries

See also